A 1234-23(2) Ugracaṇḍāmahādevīmantrāṅgastuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1234/23
Title: Ugracaṇḍāmahādevīmantrāṅgastuti
Dimensions: 22.2 x 9.6 cm x 48 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date: NS 814
Acc No.: NAK 8/973
Remarks:


Reel No. A 1234-23 MTM Inventory No.: 97635

Title Ugracaṇḍāmahādevīmantrāṅgastuti

Remarks This is the second part of a MTM which also contains the texts Pithu etā khaṇḍakuthiyā pujāsāmagrīyā dharota and Pithu etā khaṇḍakuthiyā pujāvidhi.

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State Complete

Size 22.2 x 9.6 cm

Folios 2

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696-973

Manuscript Features

Excerpts

«Complete transcript:»

❖ oṃ namostute mahādurgge, caṇḍikā caṇḍavikramā |

viśvaiśvari jagaddhātrī sthitisaṃhā(2)rakāriṇī ||

jayavṛddhikaridevī jayarūpāyavatāriṇī ||

durjjayārijitaṃ bhadre (3) mahāvairivināśinī ||

tvaṃ śrīcaiva tvameśī ca, tvaṃ devījananīparā ||

prakṛti tvaṃ guṇa(4)mayī, mūrttītrayasvarūpiṇī ||

oṃkāraṃ ca tayā devī, hrīṃkāraṃ parānmati ||

haṃkāraṃ ca (5) akāraṃ ca, ukāraṃ vindusaṃyutaṃ ||

durgge durgge dvikṣaraṃ ca, dvitīyaṃ nāsasākṣaraṃ | (6)

ugracaṇḍīpa⟪ ⟫da khyāntaṃ svāhāntañ ca sureśvarī ||

hema(7)varṇṇā trinetrā ca, daśāṣṭābhujadhāriṇī ||

ālīḍhā harīsāsthitvā, mahiṣāsuraghātinī || (b1)

śiraścinnārddhaniḥmṛtya, śūlair ddhadinipātitaḥ ||

mahāvairivināśānī, mahāvādhāṃ cakāri(2)ṇī ||

rājyaprade hṛdi nyasya, ugracaṇḍe śiro nyaset ||

raṇamarddinī śikhāyāṃ ca, tvāmāṃ ca (3) kavaceti ca ||

hūṃkāraṃ netrabhedeṣu, phaṭ mantrāstrantu astrake ||

namaḥ svāhā vauṣaḍaṃ ca (4) hūṃ phaṭ caivataṃ dāstrakaṃ ||

khaḍaṅga manuyuktāntu bhṛgupūrvva naveśvarī ||

dvātriṃśākṣā mahāvi(5)dyā pūjā durggeśvarīsmṛtā || 10 ||

hūṃkāra garjjitaṃ nādaṃ, bhayasyāti bhayaṃkaraḥ ||

trailokya(6) pūjitā devī, puṣpadhūpāgnitarppanaiḥ ||

aliphaś cedibhiryuktā, pūjanīyāpahārakaiḥ || (7)

śaratkāre mahāpūjā mahāṣṭamyādhivāsitā ||

navamī bhogapūjāṃ ca, daśamyāṃ caiva cāla(exp. 53t1)yet ||

sarvvavairivināśārthaṃ jayarūpāvatāriṇī ||

trisaṃdhyaṃ ca paṭhen nitya, mekacitta (!) samāhi(2)taḥ ||

śatamāvarttayedyastu, mucyaṃte sarvvapātakaiḥ ||

mahāsaṃgrāmadalanī, vipakṣadalanāśi(3)nī ||

svadurggarakṣaṇīdevī, mahālakṣmyāvatāritā ||

ghūrṇṇito vā mahāpāte, mahāvāte ca (4) taskare ||

mahāvate śmaśmāne vā, mahādāvāgnikeṣu ca ||

raṇe rājakuladūte vivāde (5) sajayī bhavet ||

smaraṇāt tāriṇīdevī, mucyate sarvvapātakaiḥ ||

caṇḍā(ṣṭa)kagaṇāvṛtte, ru(6)dracaṇḍāṣṭakādibhiḥ ||

mahādurggeśvarīmadhye, ugracaṇḍī namostute || 18 ||

iti śrīkha(7)ḍgamahāprastārike, mahāsaṃgrāmasiddhisādhane,

śrīurggacaṇḍāmahādevyā, mantrāṅgastuti samāptaṃ || (exps. 52t1-53t7)

Microfilm Details

Reel No. A 1234/23b

Date of Filming 15-06-1987

Exposures 63

Used Copy Kathmandu

Type of Film positive

Remarks = A 0627/31

The text is on exps. 52t-53t.

Exps. 16 and 17, 32 and 33, 36 and 37, 55 and 56, 58 and 59, 60 and 61 are two exposures of the same folio.

Catalogued by KT/RS

Date 23-05-2007

Bibliography