A 1234-23(2) Ugracaṇḍāmahādevīmantrāṅgastuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1234/23
Title: Ugracaṇḍāmahādevīmantrāṅgastuti
Dimensions: 22.2 x 9.6 cm x 48 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date: NS 814
Acc No.: NAK 8/973
Remarks:
Reel No. A 1234-23 MTM Inventory No.: 97635
Title Ugracaṇḍāmahādevīmantrāṅgastuti
Remarks This is the second part of a MTM which also contains the texts Pithu etā khaṇḍakuthiyā pujāsāmagrīyā dharota and Pithu etā khaṇḍakuthiyā pujāvidhi.
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material thyasaphu
State Complete
Size 22.2 x 9.6 cm
Folios 2
Lines per Folio 7
Place of Deposit NAK
Accession No. 1/1696-973
Manuscript Features
Excerpts
«Complete transcript:»
❖ oṃ namostute mahādurgge, caṇḍikā caṇḍavikramā |
viśvaiśvari jagaddhātrī sthitisaṃhā(2)rakāriṇī ||
jayavṛddhikaridevī jayarūpāyavatāriṇī ||
durjjayārijitaṃ bhadre (3) mahāvairivināśinī ||
tvaṃ śrīcaiva tvameśī ca, tvaṃ devījananīparā ||
prakṛti tvaṃ guṇa(4)mayī, mūrttītrayasvarūpiṇī ||
oṃkāraṃ ca tayā devī, hrīṃkāraṃ parānmati ||
haṃkāraṃ ca (5) akāraṃ ca, ukāraṃ vindusaṃyutaṃ ||
durgge durgge dvikṣaraṃ ca, dvitīyaṃ nāsasākṣaraṃ | (6)
ugracaṇḍīpa⟪ ⟫da khyāntaṃ svāhāntañ ca sureśvarī ||
hema(7)varṇṇā trinetrā ca, daśāṣṭābhujadhāriṇī ||
ālīḍhā harīsāsthitvā, mahiṣāsuraghātinī || (b1)
śiraścinnārddhaniḥmṛtya, śūlair ddhadinipātitaḥ ||
mahāvairivināśānī, mahāvādhāṃ cakāri(2)ṇī ||
rājyaprade hṛdi nyasya, ugracaṇḍe śiro nyaset ||
raṇamarddinī śikhāyāṃ ca, tvāmāṃ ca (3) kavaceti ca ||
hūṃkāraṃ netrabhedeṣu, phaṭ mantrāstrantu astrake ||
namaḥ svāhā vauṣaḍaṃ ca (4) hūṃ phaṭ caivataṃ dāstrakaṃ ||
khaḍaṅga manuyuktāntu bhṛgupūrvva naveśvarī ||
dvātriṃśākṣā mahāvi(5)dyā pūjā durggeśvarīsmṛtā || 10 ||
hūṃkāra garjjitaṃ nādaṃ, bhayasyāti bhayaṃkaraḥ ||
trailokya(6) pūjitā devī, puṣpadhūpāgnitarppanaiḥ ||
aliphaś cedibhiryuktā, pūjanīyāpahārakaiḥ || (7)
śaratkāre mahāpūjā mahāṣṭamyādhivāsitā ||
navamī bhogapūjāṃ ca, daśamyāṃ caiva cāla(exp. 53t1)yet ||
sarvvavairivināśārthaṃ jayarūpāvatāriṇī ||
trisaṃdhyaṃ ca paṭhen nitya, mekacitta (!) samāhi(2)taḥ ||
śatamāvarttayedyastu, mucyaṃte sarvvapātakaiḥ ||
mahāsaṃgrāmadalanī, vipakṣadalanāśi(3)nī ||
svadurggarakṣaṇīdevī, mahālakṣmyāvatāritā ||
ghūrṇṇito vā mahāpāte, mahāvāte ca (4) taskare ||
mahāvate śmaśmāne vā, mahādāvāgnikeṣu ca ||
raṇe rājakuladūte vivāde (5) sajayī bhavet ||
smaraṇāt tāriṇīdevī, mucyate sarvvapātakaiḥ ||
caṇḍā(ṣṭa)kagaṇāvṛtte, ru(6)dracaṇḍāṣṭakādibhiḥ ||
mahādurggeśvarīmadhye, ugracaṇḍī namostute || 18 ||
iti śrīkha(7)ḍgamahāprastārike, mahāsaṃgrāmasiddhisādhane,
śrīurggacaṇḍāmahādevyā, mantrāṅgastuti samāptaṃ || (exps. 52t1-53t7)
Microfilm Details
Reel No. A 1234/23b
Date of Filming 15-06-1987
Exposures 63
Used Copy Kathmandu
Type of Film positive
Remarks = A 0627/31
The text is on exps. 52t-53t.
Exps. 16 and 17, 32 and 33, 36 and 37, 55 and 56, 58 and 59, 60 and 61 are two exposures of the same folio.
Catalogued by KT/RS
Date 23-05-2007
Bibliography